Original

एवमेतद्भवेद्राजन्यदि राजा न बालिशः ।अस्माकं दीर्घसूत्रः स्याद्भवान्धर्मपरायणः ॥ १९ ॥

Segmented

एवम् एतद् भवेद् राजन् यदि राजा न बालिशः अस्माकम् दीर्घसूत्रः स्याद् भवान् धर्म-परायणः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
राजन् राजन् pos=n,g=m,c=8,n=s
यदि यदि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
बालिशः बालिश pos=n,g=m,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
दीर्घसूत्रः दीर्घसूत्र pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
भवान् भवत् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s