Original

सर्वानहं हनिष्यामि धार्तराष्ट्रान्ससौबलान् ।दुर्योधनं च कर्णं च यो वान्यः प्रतियोत्स्यते ॥ १६ ॥

Segmented

सर्वान् अहम् हनिष्यामि धार्तराष्ट्रान् स सौबलान् दुर्योधनम् च कर्णम् च यो वा अन्यः प्रतियोत्स्यते

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
pos=i
सौबलान् सौबल pos=n,g=m,c=2,n=p
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
वा वा pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
प्रतियोत्स्यते प्रतियुध् pos=v,p=3,n=s,l=lrt