Original

निवर्त्य च वनात्पार्थमानाय्य च जनार्दनम् ।व्यूढानीकान्महाराज जवेनैव महाहवे ।धार्तराष्ट्रानमुं लोकं गमयामि विशां पते ॥ १५ ॥

Segmented

निवर्त्य च वनात् पार्थम् आनाय्य च जनार्दनम् व्यूढ-अनीकान् महा-राज जवेन एव महा-आहवे धार्तराष्ट्रान् अमुम् लोकम् गमयामि विशाम् पते

Analysis

Word Lemma Parse
निवर्त्य निवर्तय् pos=vi
pos=i
वनात् वन pos=n,g=n,c=5,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
आनाय्य आनायय् pos=vi
pos=i
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
व्यूढ व्यूह् pos=va,comp=y,f=part
अनीकान् अनीक pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जवेन जव pos=n,g=m,c=3,n=s
एव एव pos=i
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
अमुम् अदस् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
गमयामि गमय् pos=v,p=1,n=s,l=lat
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s