Original

क्षात्रं धर्मं महाराज समवेक्षितुमर्हसि ।न हि धर्मो महाराज क्षत्रियस्य वनाश्रयः ।राज्यमेव परं धर्मं क्षत्रियस्य विदुर्बुधाः ॥ १३ ॥

Segmented

क्षात्रम् धर्मम् महा-राज समवेक्षितुम् अर्हसि न हि धर्मो महा-राज क्षत्रियस्य वन-आश्रयः राज्यम् एव परम् धर्मम् क्षत्रियस्य विदुः बुधाः

Analysis

Word Lemma Parse
क्षात्रम् क्षात्र pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
समवेक्षितुम् समवेक्ष् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
pos=i
हि हि pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
वन वन pos=n,comp=y
आश्रयः आश्रय pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
एव एव pos=i
परम् पर pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
बुधाः बुध pos=n,g=m,c=1,n=p