Original

भवतो द्यूतदोषेण सर्वे वयमुपप्लुताः ।अहीनपौरुषा राजन्बलिभिर्बलवत्तमाः ॥ १२ ॥

Segmented

भवतो द्यूत-दोषेण सर्वे वयम् उपप्लुताः अहीन-पौरुषाः राजन् बलिभिः बलवत्तमाः

Analysis

Word Lemma Parse
भवतो भवत् pos=a,g=m,c=6,n=s
द्यूत द्यूत pos=n,comp=y
दोषेण दोष pos=n,g=m,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
उपप्लुताः उपप्लु pos=va,g=m,c=1,n=p,f=part
अहीन अहीन pos=a,comp=y
पौरुषाः पौरुष pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
बलिभिः बलि pos=n,g=m,c=3,n=p
बलवत्तमाः बलवत्तम pos=a,g=m,c=1,n=p