Original

वयं हि सह कृष्णेन हत्वा कर्णमुखान्परान् ।स्वबाहुविजितां कृत्स्नां प्रशासेम वसुंधराम् ॥ ११ ॥

Segmented

वयम् हि सह कृष्णेन हत्वा कर्ण-मुखान् परान् स्व-बाहु-विजिताम् कृत्स्नाम् प्रशासेम वसुंधराम्

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
हि हि pos=i
सह सह pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
हत्वा हन् pos=vi
कर्ण कर्ण pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
परान् पर pos=n,g=m,c=2,n=p
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
विजिताम् विजि pos=va,g=f,c=2,n=s,f=part
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
प्रशासेम प्रशास् pos=v,p=1,n=p,l=vidhilin
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s