Original

ते वयं बाहुबलिनः क्रोधमुत्थितमात्मनः ।सहामहे भवन्मूलं वासुदेवेन पालिताः ॥ १० ॥

Segmented

ते वयम् बाहु-बलिनः क्रोधम् उत्थितम् आत्मनः सहामहे भवत्-मूलम् वासुदेवेन पालिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
बाहु बाहु pos=n,comp=y
बलिनः बलिन् pos=a,g=m,c=1,n=p
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
उत्थितम् उत्था pos=va,g=m,c=2,n=s,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सहामहे सह् pos=v,p=1,n=p,l=lat
भवत् भवत् pos=a,comp=y
मूलम् मूल pos=n,g=m,c=2,n=s
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
पालिताः पालय् pos=va,g=m,c=1,n=p,f=part