Original

जनमेजय उवाच ।अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि ।युधिष्ठिरप्रभृतयः किमकुर्वन्त पाण्डवाः ॥ १ ॥

Segmented

जनमेजय उवाच अस्त्र-हेतोः गते पार्थे शक्र-लोकम् महात्मनि युधिष्ठिर-प्रभृतयः किम् अकुर्वन्त पाण्डवाः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्त्र अस्त्र pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
पार्थे पार्थ pos=n,g=m,c=7,n=s
शक्र शक्र pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
महात्मनि महात्मन् pos=a,g=m,c=7,n=s
युधिष्ठिर युधिष्ठिर pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=2,n=s
अकुर्वन्त कृ pos=v,p=3,n=p,l=lan
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p