Original

तथा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः ।गदावेगं च भीमस्य नालं सोढुं नराधिपाः ॥ ९ ॥

Segmented

तथा गाण्डीव-निर्घोषम् विस्फूर्जितम् इव अशनि गदा-वेगम् च भीमस्य न अलम् सोढुम् नर-अधिपाः

Analysis

Word Lemma Parse
तथा तथा pos=i
गाण्डीव गाण्डीव pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
विस्फूर्जितम् विस्फूर्ज् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अशनि अशनि pos=n,g=m,c=6,n=s
गदा गदा pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
pos=i
भीमस्य भीम pos=n,g=m,c=6,n=s
pos=i
अलम् अलम् pos=i
सोढुम् सह् pos=vi
नर नर pos=n,comp=y
अधिपाः अधिप pos=n,g=m,c=1,n=p