Original

रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन ।न शक्यः सहितुं वेगः पर्वतैरपि संयुगे ॥ ७ ॥

Segmented

रामकृष्ण-प्रणीतानाम् वृष्णीनाम् सूत-नन्दन न शक्यः सहितुम् वेगः पर्वतैः अपि संयुगे

Analysis

Word Lemma Parse
रामकृष्ण रामकृष्ण pos=n,comp=y
प्रणीतानाम् प्रणी pos=va,g=m,c=6,n=p,f=part
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
सूत सूत pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
pos=i
शक्यः शक्य pos=a,g=m,c=1,n=s
सहितुम् सह् pos=vi
वेगः वेग pos=n,g=m,c=1,n=s
पर्वतैः पर्वत pos=n,g=m,c=3,n=p
अपि अपि pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s