Original

वृष्णयो वा महेष्वासा पाञ्चाला वा महौजसः ।युधि सत्याभिसंधेन वासुदेवेन रक्षिताः ।प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम् ॥ ६ ॥

Segmented

वृष्णयो वा महा-इष्वासाः पाञ्चाला वा महा-ओजसः युधि सत्य-अभिसंधेन वासुदेवेन रक्षिताः प्रधक्ष्यन्ति रणे पार्थाः पुत्राणाम् मम वाहिनीम्

Analysis

Word Lemma Parse
वृष्णयो वृष्णि pos=n,g=m,c=1,n=p
वा वा pos=i
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
वा वा pos=i
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
सत्य सत्य pos=a,comp=y
अभिसंधेन अभिसंधा pos=n,g=m,c=3,n=s
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
रक्षिताः रक्ष् pos=va,g=m,c=1,n=p,f=part
प्रधक्ष्यन्ति प्रदह् pos=v,p=3,n=p,l=lrt
रणे रण pos=n,g=m,c=7,n=s
पार्थाः पार्थ pos=n,g=m,c=1,n=p
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s