Original

तौ ह्यप्रतिरथौ युद्धे देवपुत्रौ महारथौ ।द्रौपद्यास्तं परिक्लेशं न क्षंस्येते त्वमर्षिणौ ॥ ५ ॥

Segmented

तौ हि अप्रतिरथौ युद्धे देव-पुत्रौ महा-रथा द्रौपद्यास् तम् परिक्लेशम् न क्षंस्येते तु अमर्षिनः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
हि हि pos=i
अप्रतिरथौ अप्रतिरथ pos=a,g=m,c=1,n=d
युद्धे युद्ध pos=n,g=n,c=7,n=s
देव देव pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
द्रौपद्यास् द्रौपदी pos=n,g=f,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
परिक्लेशम् परिक्लेश pos=n,g=m,c=2,n=s
pos=i
क्षंस्येते क्षम् pos=v,p=3,n=d,l=lrt
तु तु pos=i
अमर्षिनः अमर्षिन् pos=a,g=m,c=1,n=d