Original

धृतराष्ट्र उवाच ।यन्माब्रवीद्विदुरो द्यूतकाले त्वं पाण्डवाञ्जेष्यसि चेन्नरेन्द्र ।ध्रुवं कुरूणामयमन्तकालो महाभयो भविता शोणितौघः ॥ ४० ॥

Segmented

धृतराष्ट्र उवाच यत् माम् ब्रवीत् विदुरो द्यूत-काले त्वम् पाण्डवान् जेष्यसि चेन् नरेन्द्र ध्रुवम् कुरूणाम् अयम् अन्त-कालः महा-भयः भविता शोणित-ओघः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
विदुरो विदुर pos=n,g=m,c=1,n=s
द्यूत द्यूत pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
जेष्यसि जि pos=v,p=2,n=s,l=lrt
चेन् चेद् pos=i
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
ध्रुवम् ध्रुवम् pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
अन्त अन्त pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
भयः भय pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
शोणित शोणित pos=n,comp=y
ओघः ओघ pos=n,g=m,c=1,n=s