Original

भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनि ।स्थास्येते सिंहविक्रान्तावश्विनाविव दुःसहौ ।न शेषमिह पश्यामि तदा सैन्यस्य संजय ॥ ४ ॥

Segmented

भीम-अर्जुनौ पुरोधाय यदा तौ रण-मूर्ध्नि स्थास्येते सिंह-विक्रान्तौ अश्विनौ इव दुःसहौ न शेषम् इह पश्यामि तदा सैन्यस्य संजय

Analysis

Word Lemma Parse
भीम भीम pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=2,n=d
पुरोधाय पुरोधा pos=vi
यदा यदा pos=i
तौ तद् pos=n,g=m,c=1,n=d
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
स्थास्येते स्था pos=v,p=3,n=d,l=lrt
सिंह सिंह pos=n,comp=y
विक्रान्तौ विक्रान्त pos=n,g=m,c=1,n=d
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
इव इव pos=i
दुःसहौ दुःसह pos=a,g=m,c=1,n=d
pos=i
शेषम् शेष pos=n,g=m,c=2,n=s
इह इह pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
तदा तदा pos=i
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s