Original

एतान्सर्वाँल्लोकवीरानजेयान्महात्मनः सानुबन्धान्ससैन्यान् ।को जीवितार्थी समरे प्रत्युदीयात्क्रुद्धान्सिंहान्केसरिणो यथैव ॥ ३९ ॥

Segmented

को जीवित-अर्थी समरे प्रत्युदीयात् क्रुद्धान् सिंहान् केसरिणो यथा एव

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
जीवित जीवित pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
प्रत्युदीयात् प्रत्युदि pos=v,p=3,n=s,l=vidhilin
क्रुद्धान् क्रुध् pos=va,g=m,c=2,n=p,f=part
सिंहान् सिंह pos=n,g=m,c=2,n=p
केसरिणो केसरिन् pos=n,g=m,c=2,n=p
यथा यथा pos=i
एव एव pos=i