Original

रामश्च कृष्णश्च धनंजयश्च प्रद्युम्नसाम्बौ युयुधानभीमौ ।माद्रीसुतौ केकयराजपुत्राः पाञ्चालपुत्राः सह धर्मराज्ञा ॥ ३८ ॥

Segmented

रामः च कृष्णः च धनंजयः च प्रद्युम्न-साम्बौ युयुधान-भीमौ माद्री-सुतौ केकय-राज-पुत्राः पाञ्चाल-पुत्राः सह धर्मराज्ञा

Analysis

Word Lemma Parse
रामः राम pos=n,g=m,c=1,n=s
pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
pos=i
प्रद्युम्न प्रद्युम्न pos=n,comp=y
साम्बौ साम्ब pos=n,g=m,c=1,n=d
युयुधान युयुधान pos=n,comp=y
भीमौ भीम pos=n,g=m,c=1,n=d
माद्री माद्री pos=n,comp=y
सुतौ सुत pos=n,g=m,c=1,n=d
केकय केकय pos=n,comp=y
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
पाञ्चाल पाञ्चाल pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
सह सह pos=i
धर्मराज्ञा धर्मराजन् pos=n,g=m,c=3,n=s