Original

ते धर्मराजेन वृता वर्षादूर्ध्वं त्रयोदशात् ।पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः ॥ ३७ ॥

Segmented

ते धर्मराजेन वृता वर्षाद् ऊर्ध्वम् त्रयोदशात् पुरस्कृत्य उपयास्यन्ति वासुदेवम् महा-रथाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
वृता वृ pos=va,g=m,c=1,n=p,f=part
वर्षाद् वर्ष pos=n,g=m,c=5,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
त्रयोदशात् त्रयोदश pos=a,g=m,c=5,n=s
पुरस्कृत्य पुरस्कृ pos=vi
उपयास्यन्ति उपया pos=v,p=3,n=p,l=lrt
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p