Original

एवं बहुविधा वाचस्तदोचुः पुरुषर्षभाः ।सर्वे तेजस्विनः शूराः सर्वे चाहतलक्षणाः ॥ ३६ ॥

Segmented

एवम् बहुविधा वाचस् तदा ऊचुः पुरुष-ऋषभाः सर्वे तेजस्विनः शूराः सर्वे च आहतलक्षणाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बहुविधा बहुविध pos=a,g=f,c=2,n=p
वाचस् वाच् pos=n,g=f,c=2,n=p
तदा तदा pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तेजस्विनः तेजस्विन् pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
आहतलक्षणाः आहतलक्षण pos=a,g=m,c=1,n=p