Original

परिक्लिष्टासि यैस्तत्र यैश्चापि समुपेक्षिता ।तेषामुत्कृत्तशिरसां भूमिः पास्यति शोणितम् ॥ ३५ ॥

Segmented

परिक्लिष्टा असि यैस् तत्र यैः च अपि समुपेक्षिता तेषाम् उत्कृत्-शिरस् भूमिः पास्यति शोणितम्

Analysis

Word Lemma Parse
परिक्लिष्टा परिक्लिश् pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
यैस् यद् pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
यैः यद् pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
समुपेक्षिता समुपेक्ष् pos=va,g=f,c=1,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
उत्कृत् उत्कृत् pos=va,comp=y,f=part
शिरस् शिरस् pos=n,g=m,c=6,n=p
भूमिः भूमि pos=n,g=f,c=1,n=s
पास्यति पा pos=v,p=3,n=s,l=lrt
शोणितम् शोणित pos=n,g=n,c=2,n=s