Original

पास्यन्ति रुधिरं तेषां गृध्रा गोमायवस्तथा ।उत्तमाङ्गानि कर्षन्तो यैस्त्वं कृष्टा सभातले ॥ ३३ ॥

Segmented

पास्यन्ति रुधिरम् तेषाम् गृध्रा गोमायवस् तथा उत्तमाङ्गानि कर्षन्तो यैस् त्वम् कृष्टा सभ-तले

Analysis

Word Lemma Parse
पास्यन्ति पा pos=v,p=3,n=p,l=lrt
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
गृध्रा गृध्र pos=n,g=m,c=1,n=p
गोमायवस् गोमायु pos=n,g=m,c=1,n=p
तथा तथा pos=i
उत्तमाङ्गानि उत्तमाङ्ग pos=n,g=n,c=2,n=p
कर्षन्तो कृष् pos=va,g=m,c=1,n=p,f=part
यैस् यद् pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
कृष्टा कृष् pos=va,g=f,c=1,n=s,f=part
सभ सभा pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s