Original

ये स्म ते कुपितां कृष्णे दृष्ट्वा त्वां प्राहसंस्तदा ।मांसानि तेषां खादन्तो हसिष्यन्ति मृगद्विजाः ॥ ३२ ॥

Segmented

ये स्म ते कुपिताम् कृष्णे दृष्ट्वा त्वाम् प्राहसंस् तदा मांसानि तेषाम् खादन्तो हसिष्यन्ति मृग-द्विजाः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
स्म स्म pos=i
ते तद् pos=n,g=m,c=1,n=p
कुपिताम् कुप् pos=va,g=f,c=2,n=s,f=part
कृष्णे कृष्णा pos=n,g=f,c=8,n=s
दृष्ट्वा दृश् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्राहसंस् प्रहस् pos=v,p=3,n=p,l=lan
तदा तदा pos=i
मांसानि मांस pos=n,g=n,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
खादन्तो खाद् pos=va,g=m,c=1,n=p,f=part
हसिष्यन्ति हस् pos=v,p=3,n=p,l=lrt
मृग मृग pos=n,comp=y
द्विजाः द्विज pos=n,g=m,c=1,n=p