Original

तद्धर्मराजवचनं प्रतिश्रुत्य सभासदः ।धृष्टद्युम्नपुरोगास्ते शमयामासुरञ्जसा ।केशवं मधुरैर्वाक्यैः कालयुक्तैरमर्षितम् ॥ ३० ॥

Segmented

तद् धर्मराज-वचनम् प्रतिश्रुत्य सभ-सदः धृष्टद्युम्न-पुरोगाः ते शमयामासुः अञ्जसा केशवम् मधुरैः वाक्यैः काल-युक्तैः अमर्षितम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
धर्मराज धर्मराज pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
प्रतिश्रुत्य प्रतिश्रु pos=vi
सभ सभा pos=n,comp=y
सदः सद् pos=a,g=m,c=1,n=p
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
पुरोगाः पुरोग pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
शमयामासुः शमय् pos=v,p=3,n=p,l=lit
अञ्जसा अञ्जसा pos=i
केशवम् केशव pos=n,g=m,c=2,n=s
मधुरैः मधुर pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
काल काल pos=n,comp=y
युक्तैः युज् pos=va,g=n,c=3,n=p,f=part
अमर्षितम् अमर्षित pos=a,g=m,c=2,n=s