Original

दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ ।शीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ तरस्विनौ ॥ ३ ॥

Segmented

दृढ-आयुधौ दूर-पातौ युद्धे च कृत-निश्चयौ शीघ्र-हस्तौ दृढ-क्रोधौ नित्य-युक्तौ तरस्विनौ

Analysis

Word Lemma Parse
दृढ दृढ pos=a,comp=y
आयुधौ आयुध pos=n,g=m,c=1,n=d
दूर दूर pos=a,comp=y
पातौ पात pos=n,g=m,c=1,n=d
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
कृत कृ pos=va,comp=y,f=part
निश्चयौ निश्चय pos=n,g=m,c=1,n=d
शीघ्र शीघ्र pos=a,comp=y
हस्तौ हस्त pos=n,g=m,c=1,n=d
दृढ दृढ pos=a,comp=y
क्रोधौ क्रोध pos=n,g=m,c=1,n=d
नित्य नित्य pos=a,comp=y
युक्तौ युज् pos=va,g=m,c=1,n=d,f=part
तरस्विनौ तरस्विन् pos=a,g=m,c=1,n=d