Original

वर्षात्त्रयोदशादूर्ध्वं सत्यं मां कुरु केशव ।प्रतिज्ञातो वने वासो राजमध्ये मया ह्ययम् ॥ २९ ॥

Segmented

वर्षात् त्रयोदशाद् ऊर्ध्वम् सत्यम् माम् कुरु केशव प्रतिज्ञातो वने वासो राज-मध्ये मया हि अयम्

Analysis

Word Lemma Parse
वर्षात् वर्ष pos=n,g=m,c=5,n=s
त्रयोदशाद् त्रयोदश pos=a,g=m,c=5,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
सत्यम् सत्य pos=a,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
केशव केशव pos=n,g=m,c=8,n=s
प्रतिज्ञातो प्रतिज्ञा pos=va,g=m,c=1,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
वासो वास pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s