Original

प्रतिगृह्णामि ते वाचं सत्यामेतां जनार्दन ।अमित्रान्मे महाबाहो सानुबन्धान्हनिष्यसि ॥ २८ ॥

Segmented

प्रतिगृह्णामि ते वाचम् सत्याम् एताम् जनार्दन अमित्रान् मे महा-बाहो सानुबन्धान् हनिष्यसि

Analysis

Word Lemma Parse
प्रतिगृह्णामि प्रतिग्रह् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
सत्याम् सत्य pos=a,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
सानुबन्धान् सानुबन्ध pos=a,g=m,c=2,n=p
हनिष्यसि हन् pos=v,p=2,n=s,l=lrt