Original

अथैनमब्रवीद्राजा तस्मिन्वीरसमागमे ।शृण्वत्सु तेषु सर्वेषु धृष्टद्युम्नमुखेषु च ॥ २७ ॥

Segmented

अथ एनम् अब्रवीद् राजा तस्मिन् वीर-समागमे शृण्वत्सु तेषु सर्वेषु धृष्टद्युम्न-मुखेषु च

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
वीर वीर pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s
शृण्वत्सु श्रु pos=va,g=m,c=7,n=p,f=part
तेषु तद् pos=n,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
मुखेषु मुख pos=n,g=m,c=7,n=p
pos=i