Original

ततस्त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन् ।धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीमिमाम् ॥ २६ ॥

Segmented

ततस् त्वम् हास्तिनपुरे भ्रातृभिः सहितो वसन् धार्तराष्ट्रीम् श्रियम् प्राप्य प्रशाधि पृथिवीम् इमाम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
हास्तिनपुरे हास्तिनपुर pos=n,g=n,c=7,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
वसन् वस् pos=va,g=m,c=1,n=s,f=part
धार्तराष्ट्रीम् धार्तराष्ट्र pos=a,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s