Original

दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत ।दुःशासनं सौबलेयं यश्चान्यः प्रतियोत्स्यते ॥ २५ ॥

Segmented

दुर्योधनम् रणे हत्वा सद्यः कर्णम् च भारत दुःशासनम् सौबलेयम् यः च अन्यः प्रतियोत्स्यते

Analysis

Word Lemma Parse
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
हत्वा हन् pos=vi
सद्यः सद्यस् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
भारत भारत pos=a,g=m,c=8,n=s
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
सौबलेयम् सौबलेय pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
प्रतियोत्स्यते प्रतियुध् pos=v,p=3,n=s,l=lrt