Original

रामेण सह कौरव्य भीमार्जुनयमैस्तथा ।अक्रूरगदसाम्बैश्च प्रद्युम्नेनाहुकेन च ।धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च ॥ २४ ॥

Segmented

रामेण सह कौरव्य भीम-अर्जुन-यमैः तथा अक्रूर-गद-साम्बैः च प्रद्युम्नेन आहुकेन च धृष्टद्युम्नेन वीरेण शिशुपाल-आत्मजेन च

Analysis

Word Lemma Parse
रामेण राम pos=n,g=m,c=3,n=s
सह सह pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
भीम भीम pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
यमैः यम pos=n,g=m,c=3,n=p
तथा तथा pos=i
अक्रूर अक्रूर pos=n,comp=y
गद गद pos=n,comp=y
साम्बैः साम्ब pos=n,g=m,c=3,n=p
pos=i
प्रद्युम्नेन प्रद्युम्न pos=n,g=m,c=3,n=s
आहुकेन आहुक pos=n,g=m,c=3,n=s
pos=i
धृष्टद्युम्नेन धृष्टद्युम्न pos=n,g=m,c=3,n=s
वीरेण वीर pos=n,g=m,c=3,n=s
शिशुपाल शिशुपाल pos=n,comp=y
आत्मजेन आत्मज pos=n,g=m,c=3,n=s
pos=i