Original

एते चान्ये च बहवो ये च ते भरतर्षभ ।आगतानहमद्राक्षं यज्ञे ते परिवेषकान् ॥ २२ ॥

Segmented

एते च अन्ये च बहवो ये च ते भरत-ऋषभ आगतान् अहम् अद्राक्षम् यज्ञे ते परिवेषकान्

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
आगतान् आगम् pos=va,g=m,c=2,n=p,f=part
अहम् मद् pos=n,g=,c=1,n=s
अद्राक्षम् दृश् pos=v,p=1,n=s,l=lun
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
परिवेषकान् परिवेषक pos=n,g=m,c=2,n=p