Original

हारहूणांश्च चीनांश्च तुखारान्सैन्धवांस्तथा ।जागुडान्रमठान्मुण्डान्स्त्रीराज्यानथ तङ्गणान् ॥ २१ ॥

Segmented

हारहूणान् च चीनान् च तुखारान् सैन्धवांस् तथा जागुडान् रमठान् मुण्डान् स्त्री-राज्यान् अथ तङ्गणान्

Analysis

Word Lemma Parse
हारहूणान् हारहूण pos=n,g=m,c=2,n=p
pos=i
चीनान् चीन pos=n,g=m,c=2,n=p
pos=i
तुखारान् तुखार pos=n,g=m,c=2,n=p
सैन्धवांस् सैन्धव pos=n,g=m,c=2,n=p
तथा तथा pos=i
जागुडान् जागुड pos=n,g=m,c=2,n=p
रमठान् रमठ pos=n,g=m,c=2,n=p
मुण्डान् मुण्ड pos=n,g=m,c=2,n=p
स्त्री स्त्री pos=n,comp=y
राज्यान् राज्य pos=n,g=m,c=2,n=p
अथ अथ pos=i
तङ्गणान् तङ्गण pos=n,g=m,c=2,n=p