Original

पश्चिमानि च राज्यानि शतशः सागरान्तिकान् ।पह्लवान्दरदान्सर्वान्किरातान्यवनाञ्शकान् ॥ २० ॥

Segmented

पश्चिमानि च राज्यानि शतशः सागर-अन्तिकान् पह्लवान् दरदान् सर्वान् किरातान् यवनान् शकान्

Analysis

Word Lemma Parse
पश्चिमानि पश्चिम pos=a,g=n,c=1,n=p
pos=i
राज्यानि राज्य pos=n,g=n,c=1,n=p
शतशः शतशस् pos=i
सागर सागर pos=n,comp=y
अन्तिकान् अन्तिक pos=n,g=m,c=2,n=p
पह्लवान् पह्लव pos=n,g=m,c=2,n=p
दरदान् दरद pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
किरातान् किरात pos=n,g=m,c=2,n=p
यवनान् यवन pos=n,g=m,c=2,n=p
शकान् शक pos=n,g=m,c=2,n=p