Original

सागरानूपगांश्चैव ये च पत्तनवासिनः ।सिंहलान्बर्बरान्म्लेच्छान्ये च जाङ्गलवासिनः ॥ १९ ॥

Segmented

सागर-अनूप-गाम् च एव ये च पत्तन-वासिनः सिंहलान् बर्बरान् म्लेच्छान् ये च जाङ्गल-वासिनः

Analysis

Word Lemma Parse
सागर सागर pos=n,comp=y
अनूप अनूप pos=n,comp=y
गाम् pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
पत्तन पत्तन pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
सिंहलान् सिंहल pos=n,g=m,c=2,n=p
बर्बरान् बर्बर pos=n,g=m,c=2,n=p
म्लेच्छान् म्लेच्छ pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
जाङ्गल जाङ्गल pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p