Original

यत्र सर्वान्महीपालाञ्शस्त्रतेजोभयार्दितान् ।सवङ्गाङ्गान्सपौण्ड्रोड्रान्सचोलद्रविडान्धकान् ॥ १८ ॥

Segmented

यत्र सर्वान् महीपालाञ् शस्त्र-तेजः-भय-अर्दितान् सवङ्ग-अङ्गान् सपौण्ड्रोड्रान् सचोल-द्रविड-अन्धकान्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
महीपालाञ् महीपाल pos=n,g=m,c=2,n=p
शस्त्र शस्त्र pos=n,comp=y
तेजः तेजस् pos=n,comp=y
भय भय pos=n,comp=y
अर्दितान् अर्दय् pos=va,g=m,c=2,n=p,f=part
सवङ्ग सवङ्ग pos=a,comp=y
अङ्गान् अङ्ग pos=n,g=m,c=2,n=p
सपौण्ड्रोड्रान् सपौण्ड्रोड्र pos=a,g=m,c=2,n=p
सचोल सचोल pos=a,comp=y
द्रविड द्रविड pos=n,comp=y
अन्धकान् अन्धक pos=n,g=m,c=2,n=p