Original

या सा समृद्धिः पार्थानामिन्द्रप्रस्थे बभूव ह ।राजसूये मया दृष्टा नृपैरन्यैः सुदुर्लभा ॥ १७ ॥

Segmented

या सा समृद्धिः पार्थानाम् इन्द्रप्रस्थे बभूव ह राजसूये मया दृष्टा नृपैः अन्यैः सु दुर्लभा

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
समृद्धिः समृद्धि pos=n,g=f,c=1,n=s
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
इन्द्रप्रस्थे इन्द्रप्रस्थ pos=n,g=n,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i
राजसूये राजसूय pos=n,g=m,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
नृपैः नृप pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
सु सु pos=i
दुर्लभा दुर्लभ pos=a,g=f,c=1,n=s