Original

अमर्षितो हि कृष्णोऽपि दृष्ट्वा पार्थांस्तथागतान् ।कृष्णाजिनोत्तरासङ्गानब्रवीच्च युधिष्ठिरम् ॥ १६ ॥

Segmented

अमर्षितो हि कृष्णः अपि दृष्ट्वा पार्थान् तथागतान् कृष्ण-अजिन-उत्तरासङ्गान् अब्रवीत् च युधिष्ठिरम्

Analysis

Word Lemma Parse
अमर्षितो अमर्षित pos=a,g=m,c=1,n=s
हि हि pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
अपि अपि pos=i
दृष्ट्वा दृश् pos=vi
पार्थान् पार्थ pos=n,g=m,c=2,n=p
तथागतान् तथागत pos=a,g=m,c=2,n=p
कृष्ण कृष्ण pos=a,comp=y
अजिन अजिन pos=n,comp=y
उत्तरासङ्गान् उत्तरासङ्ग pos=n,g=m,c=2,n=p
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s