Original

समागम्य वृतस्तत्र पाण्डवैर्मधुसूदनः ।सारथ्ये फल्गुनस्याजौ तथेत्याह च तान्हरिः ॥ १५ ॥

Segmented

समागम्य वृतस् तत्र पाण्डवैः मधुसूदनः सारथ्ये फल्गुनस्य आजौ तथा इति आह च तान् हरिः

Analysis

Word Lemma Parse
समागम्य समागम् pos=vi
वृतस् वृ pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
सारथ्ये सारथ्य pos=n,g=n,c=7,n=s
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
आजौ आजि pos=n,g=m,c=7,n=s
तथा तथा pos=i
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
pos=i
तान् तद् pos=n,g=m,c=2,n=p
हरिः हरि pos=n,g=m,c=1,n=s