Original

तैश्च यत्कथितं तत्र दृष्ट्वा पार्थान्पराजितान् ।चारेण विदितं सर्वं तन्मया वेदितं च ते ॥ १४ ॥

Segmented

तैः च यत् कथितम् तत्र दृष्ट्वा पार्थान् पराजितान् चारेण विदितम् सर्वम् तन् मया वेदितम् च ते

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
pos=i
यत् यद् pos=n,g=n,c=1,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
दृष्ट्वा दृश् pos=vi
पार्थान् पार्थ pos=n,g=m,c=2,n=p
पराजितान् पराजि pos=va,g=m,c=2,n=p,f=part
चारेण चार pos=n,g=m,c=3,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
तन् तद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
वेदितम् वेदय् pos=va,g=n,c=1,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=4,n=s