Original

द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाः ।विराटो धृष्टकेतुश्च केकयाश्च महारथाः ॥ १३ ॥

Segmented

द्रुपदस्य तथा पुत्रा धृष्टद्युम्न-पुरोगमाः विराटो धृष्टकेतुः च केकयाः च महा-रथाः

Analysis

Word Lemma Parse
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
तथा तथा pos=i
पुत्रा पुत्र pos=n,g=m,c=1,n=p
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
विराटो विराट pos=n,g=m,c=1,n=s
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
pos=i
केकयाः केकय pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p