Original

श्रुत्वा हि निर्जितान्द्यूते पाण्डवान्मधुसूदनः ।त्वरितः काम्यके पार्थान्समभावयदच्युतः ॥ १२ ॥

Segmented

श्रुत्वा हि निर्जितान् द्यूते पाण्डवान् मधुसूदनः त्वरितः काम्यके पार्थान् समभावयद् अच्युतः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
हि हि pos=i
निर्जितान् निर्जि pos=va,g=m,c=2,n=p,f=part
द्यूते द्यूत pos=n,g=n,c=7,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
त्वरितः त्वरित pos=a,g=m,c=1,n=s
काम्यके काम्यक pos=n,g=m,c=7,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
समभावयद् सम्भावय् pos=v,p=3,n=s,l=lan
अच्युतः अच्युत pos=n,g=m,c=1,n=s