Original

संजय उवाच ।व्यतिक्रमोऽयं सुमहांस्त्वया राजन्नुपेक्षितः ।समर्थेनापि यन्मोहात्पुत्रस्ते न निवारितः ॥ ११ ॥

Segmented

संजय उवाच व्यतिक्रमो ऽयम् सु महान् त्वया राजन्न् उपेक्षितः समर्थेन अपि यन् मोहात् पुत्रस् ते न निवारितः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
व्यतिक्रमो व्यतिक्रम pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
उपेक्षितः उपेक्ष् pos=va,g=m,c=1,n=s,f=part
समर्थेन समर्थ pos=a,g=m,c=3,n=s
अपि अपि pos=i
यन् यत् pos=i
मोहात् मोह pos=n,g=m,c=5,n=s
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
निवारितः निवारय् pos=va,g=m,c=1,n=s,f=part