Original

ततोऽहं सुहृदां वाचो दुर्योधनवशानुगः ।स्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा ॥ १० ॥

Segmented

ततो ऽहम् सुहृदाम् वाचो दुर्योधन-वश-अनुगः स्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
वाचो वाच् pos=n,g=f,c=2,n=p
दुर्योधन दुर्योधन pos=n,comp=y
वश वश pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s
स्मरणीयाः स्मृ pos=va,g=f,c=2,n=p,f=krtya
स्मरिष्यामि स्मृ pos=v,p=1,n=s,l=lrt
मया मद् pos=n,g=,c=3,n=s
या यद् pos=n,g=f,c=1,n=p
pos=i
कृताः कृ pos=va,g=f,c=1,n=p,f=part
पुरा पुरा pos=i