Original

वैशंपायन उवाच ।सुदीर्घमुष्णं निःश्वस्य धृतराष्ट्रोऽम्बिकासुतः ।अब्रवीत्संजयं सूतमामन्त्र्य भरतर्षभ ॥ १ ॥

Segmented

वैशम्पायन उवाच सु दीर्घम् उष्णम् निःश्वस्य धृतराष्ट्रो अम्बिका-सुतः अब्रवीत् संजयम् सूतम् आमन्त्र्य भरत-ऋषभ

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सु सु pos=i
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
उष्णम् उष्ण pos=a,g=n,c=2,n=s
निःश्वस्य निःश्वस् pos=vi
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
अम्बिका अम्बिका pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
संजयम् संजय pos=n,g=m,c=2,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s