Original

पुत्रानिव प्रियाञ्ज्ञातीन्भ्रातॄनिव सहोदरान् ।पुपोष कौरवश्रेष्ठो धर्मराजो युधिष्ठिरः ॥ ९ ॥

Segmented

पुत्रान् इव प्रियाञ् ज्ञातीन् भ्रातॄन् इव सहोदरान् पुपोष कौरव-श्रेष्ठः धर्मराजो युधिष्ठिरः

Analysis

Word Lemma Parse
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
इव इव pos=i
प्रियाञ् प्रिय pos=a,g=m,c=2,n=p
ज्ञातीन् ज्ञाति pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
इव इव pos=i
सहोदरान् सहोदर pos=n,g=m,c=2,n=p
पुपोष पुष् pos=v,p=3,n=s,l=lit
कौरव कौरव pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s