Original

न तत्र कश्चिद्दुर्वर्णो व्याधितो वाप्यदृश्यत ।कृशो वा दुर्बलो वापि दीनो भीतोऽपि वा नरः ॥ ८ ॥

Segmented

न तत्र कश्चिद् दुर्वर्णो व्याधितो वा अपि अदृश्यत कृशो वा दुर्बलो वा अपि दीनो भीतो ऽपि वा नरः

Analysis

Word Lemma Parse
pos=i
तत्र तत्र pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
दुर्वर्णो दुर्वर्ण pos=a,g=m,c=1,n=s
व्याधितो व्याधित pos=a,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
कृशो कृश pos=a,g=m,c=1,n=s
वा वा pos=i
दुर्बलो दुर्बल pos=a,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
दीनो दीन pos=a,g=m,c=1,n=s
भीतो भी pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
वा वा pos=i
नरः नर pos=n,g=m,c=1,n=s