Original

रुरून्कृष्णमृगांश्चैव मेध्यांश्चान्यान्वनेचरान् ।बाणैरुन्मथ्य विधिवद्ब्राह्मणेभ्यो न्यवेदयत् ॥ ७ ॥

Segmented

रुरून् कृष्णमृगांः च एव मेध्यांः च अन्यान् वनेचरान् बाणैः उन्मथ्य विधिवद् ब्राह्मणेभ्यो न्यवेदयत्

Analysis

Word Lemma Parse
रुरून् रुरु pos=n,g=m,c=2,n=p
कृष्णमृगांः कृष्णमृग pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
मेध्यांः मेध्य pos=a,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
वनेचरान् वनेचर pos=a,g=m,c=2,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
उन्मथ्य उन्मथ् pos=vi
विधिवद् विधिवत् pos=i
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan