Original

ब्राह्मणानां सहस्राणि स्नातकानां महात्मनाम् ।दश मोक्षविदां तद्वद्यान्बिभर्ति युधिष्ठिरः ॥ ६ ॥

Segmented

ब्राह्मणानाम् सहस्राणि स्नातकानाम् महात्मनाम् दश मोक्ष-विदाम् तद्वद् यान् बिभर्ति युधिष्ठिरः

Analysis

Word Lemma Parse
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
स्नातकानाम् स्नातक pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
दश दशन् pos=n,g=n,c=1,n=s
मोक्ष मोक्ष pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
तद्वद् तद्वत् pos=i
यान् यद् pos=n,g=m,c=2,n=p
बिभर्ति भृ pos=v,p=3,n=s,l=lat
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s