Original

तांस्तु शूरान्महेष्वासांस्तदा निवसतो वने ।अन्वयुर्ब्राह्मणा राजन्साग्नयोऽनग्नयस्तथा ॥ ५ ॥

Segmented

तांस् तु शूरान् महा-इष्वासान् तदा निवसतो वने अन्वयुः ब्राह्मणा राजन् स अग्नयः अन् अग्नयः तथा

Analysis

Word Lemma Parse
तांस् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
शूरान् शूर pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
तदा तदा pos=i
निवसतो निवस् pos=va,g=m,c=2,n=p,f=part
वने वन pos=n,g=n,c=7,n=s
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अग्नयः अग्नि pos=n,g=m,c=1,n=p
अन् अन् pos=i
अग्नयः अग्नि pos=n,g=m,c=1,n=p
तथा तथा pos=i