Original

वैशंपायन उवाच ।वानेयं च मृगांश्चैव शुद्धैर्बाणैर्निपातितान् ।ब्राह्मणानां निवेद्याग्रमभुञ्जन्पुरुषर्षभाः ॥ ४ ॥

Segmented

वैशम्पायन उवाच वानेयम् च मृगान् च एव शुद्धैः बाणैः निपातितान् ब्राह्मणानाम् निवेद्य अग्रम् अभुञ्जन् पुरुष-ऋषभाः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वानेयम् वानेय pos=a,g=n,c=2,n=s
pos=i
मृगान् मृग pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
शुद्धैः शुध् pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
निपातितान् निपातय् pos=va,g=m,c=2,n=p,f=part
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
निवेद्य निवेदय् pos=vi
अग्रम् अग्र pos=n,g=n,c=2,n=s
अभुञ्जन् भुज् pos=v,p=3,n=p,l=lan
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p