Original

किमासीत्पाण्डुपुत्राणां वने भोजनमुच्यताम् ।वानेयमथ वा कृष्टमेतदाख्यातु मे भवान् ॥ ३ ॥

Segmented

किम् आसीत् पाण्डु-पुत्राणाम् वने भोजनम् उच्यताम् वानेयम् अथवा कृष्टम् एतद् आख्यातु मे भवान्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
वने वन pos=n,g=n,c=7,n=s
भोजनम् भोजन pos=n,g=n,c=1,n=s
उच्यताम् वच् pos=v,p=3,n=s,l=lot
वानेयम् वानेय pos=a,g=n,c=1,n=s
अथवा अथवा pos=i
कृष्टम् कृष्ट pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
आख्यातु आख्या pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=4,n=s
भवान् भवत् pos=a,g=m,c=1,n=s